B 264-9 Mahābhārata

Manuscript culture infobox

Filmed in: B 264/9
Title: Mahābhārata
Dimensions: 29 x 12.5 cm x 2 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/280
Remarks: Strīparvan


Reel No. B 264-9 Inventory No. 31352

Title Mahābhārata(Strīparvan)

Remarks

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Folios 2

Lines per Folio 8–9

Foliation figures in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 2/280

Manuscript Features

The MS contains the 12th adhyāya of Strīparvan.

Excerpts

Beginning

vaiśaṃpāyana uvāca


hateṣu teṣu sainyeṣu dharmarājo yudhiṣthiraḥ

śuśruve pitaraṃ vṛddhaṃn(!) niryāntan nāgasāhvayāt 1


so ʼbhyayāt putraśokārttaḥ putraśokapariplutam

śocamānaṃ mahārājaṃ bhātṛbhiḥ sahitas tadā 2


anvīyamāno vīreṇa dāśārheṇa mahātmanā

yuyudhānena ca tathā tathaiva ca yuyutsunā 3


tam anvayāt(!) suduḥkhārttā draupadī śokakarśitā

saha pāṃcālayoṣidibhir yās tatrāsan samāgatāḥ 4 (fol. 1v1–4)


End

tasmāt putreṇa yā te sau pratimā kāritāyasī

bhīmasya seyaṃ kauravya tavaivāpahṛtaṃ mayā 27


putraśokābhisaṃtaptaṃ dharmād apahṛtaṃ manaḥ

tadā rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi 28


na tv etat te kṣamaṃ rājan hanyās tvaṃ yad vṛkodaram

nahi putrā mahārāja jīveyus te kathaṃcana 29


tasmād yat kṛtam asmābhir manyamānaiḥ śama(!) prati

anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ 30 (fol. 2v2–5)


Colophon

iti bhārate strīparvaṇi rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ (fol. 2v5)


Microfilm Details

Reel No. B 264/9

Date of Filming 05-01?-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 03-01-2008

Bibliography