B 264-9 Mahābhārata
Manuscript culture infobox
Filmed in: B 264/9
Title: Mahābhārata
Dimensions: 29 x 12.5 cm x 2 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/280
Remarks: Strīparvan
Reel No. B 264-9 Inventory No. 31352
Title Mahābhārata(Strīparvan)
Remarks
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.5 cm
Folios 2
Lines per Folio 8–9
Foliation figures in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 2/280
Manuscript Features
The MS contains the 12th adhyāya of Strīparvan.
Excerpts
Beginning
vaiśaṃpāyana uvāca
hateṣu teṣu sainyeṣu dharmarājo yudhiṣthiraḥ
śuśruve pitaraṃ vṛddhaṃn(!) niryāntan nāgasāhvayāt 1
so ʼbhyayāt putraśokārttaḥ putraśokapariplutam
śocamānaṃ mahārājaṃ bhātṛbhiḥ sahitas tadā 2
anvīyamāno vīreṇa dāśārheṇa mahātmanā
yuyudhānena ca tathā tathaiva ca yuyutsunā 3
tam anvayāt(!) suduḥkhārttā draupadī śokakarśitā
saha pāṃcālayoṣidibhir yās tatrāsan samāgatāḥ 4 (fol. 1v1–4)
End
tasmāt putreṇa yā te sau pratimā kāritāyasī
bhīmasya seyaṃ kauravya tavaivāpahṛtaṃ mayā 27
putraśokābhisaṃtaptaṃ dharmād apahṛtaṃ manaḥ
tadā rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi 28
na tv etat te kṣamaṃ rājan hanyās tvaṃ yad vṛkodaram
nahi putrā mahārāja jīveyus te kathaṃcana 29
tasmād yat kṛtam asmābhir manyamānaiḥ śama(!) prati
anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ 30 (fol. 2v2–5)
Colophon
iti bhārate strīparvaṇi rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ (fol. 2v5)
Microfilm Details
Reel No. B 264/9
Date of Filming 05-01?-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RK
Date 03-01-2008
Bibliography